A 395-24 Vṛndāvanakāvya

Manuscript culture infobox

Filmed in: A 395/24
Title: Vṛndāvanakāvya
Dimensions: 20.7 x 8.1 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7282
Remarks:

Reel No. A 395/24

Title Vṛndāvanakāvya

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 20.7 x 8.1 cm

Folios *7

Lines per Folio 6

Foliation figures in the right hand margin of the verso

Place of Deposit NAK

Accession No. 5/7282

Manuscript Features

Stamp: Nepal National Library. Available folios. 3-9.

Excerpts

Beginning

. . . savaḥ sarvveṣāṃ prāṇinām iha vibhāvasavaḥ |
yasmin vasudhāmavati sthirā babhūvuḥ samāś ca vasudhām avati || 10 ||

anukṛtya ragho rājñaḥ pratyākhyātāsanaḥ prabhur aghorājñaḥ |
yogibhir ity astam itaḥ keśavam āpnomi nātham ity astam itaḥ || 11 ||

paṃcabhiḥ kulakaṃ ||

tasyeyam akāryyebhyaḥ cyutena tanayena racitayamakāryyebhyaḥ |
dattā vāk svākṛti nāmānāṃ kena hari saṃśrayāsvākṛtinā || 12 ||  (fol. 3r1–6)

End

nadati jaladair nidāghe sāraṃgo pāste
bibhrati kaitakam avaneḥ sāraṃ gopās te |
saṃpraty udyamakālā na vāhinīpānām
tvanmukhasurabhīnāṃ śrīr nnavā hi nīpānāṃ || 51 ||

ity āha pītavasasam āyatanetras taṃ
kaṃsāsurāt paśumatāyatane trastaṃ |
hasitānāṃ vimalatayā saha līlājānāṃ
chāyāṃ prakiran daśanaiḥ sa halī lājānāṃ || 52 || (fol. 9v1–5)

Colophon

iti vṛndāvanakāvyaṃ samāptaṃ || || bhadram astu || (fol. 9v6)

Microfilm Details

Reel No. A 395/24

Date of Filming 16-07-1972

Exposures 9

Remarks Fol. 5 has been filmed twice.

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 16-11-2003