A 395-24 Vṛndāvanakāvya
Manuscript culture infobox
Filmed in: A 395/24
Title: Vṛndāvanakāvya
Dimensions: 20.7 x 8.1 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7282
Remarks:
Reel No. A 395/24
Title Vṛndāvanakāvya
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 20.7 x 8.1 cm
Folios *7
Lines per Folio 6
Foliation figures in the right hand margin of the verso
Place of Deposit NAK
Accession No. 5/7282
Manuscript Features
Stamp: Nepal National Library. Available folios. 3-9.
Excerpts
Beginning
. . . savaḥ sarvveṣāṃ prāṇinām iha vibhāvasavaḥ |
yasmin vasudhāmavati sthirā babhūvuḥ samāś ca vasudhām avati || 10 ||
anukṛtya ragho rājñaḥ pratyākhyātāsanaḥ prabhur aghorājñaḥ |
yogibhir ity astam itaḥ keśavam āpnomi nātham ity astam itaḥ || 11 ||
paṃcabhiḥ kulakaṃ ||
tasyeyam akāryyebhyaḥ cyutena tanayena racitayamakāryyebhyaḥ |
dattā vāk svākṛti nāmānāṃ kena hari saṃśrayāsvākṛtinā || 12 || (fol. 3r1–6)
End
nadati jaladair nidāghe sāraṃgo pāste
bibhrati kaitakam avaneḥ sāraṃ gopās te |
saṃpraty udyamakālā na vāhinīpānām
tvanmukhasurabhīnāṃ śrīr nnavā hi nīpānāṃ || 51 ||
ity āha pītavasasam āyatanetras taṃ
kaṃsāsurāt paśumatāyatane trastaṃ |
hasitānāṃ vimalatayā saha līlājānāṃ
chāyāṃ prakiran daśanaiḥ sa halī lājānāṃ || 52 || (fol. 9v1–5)
Colophon
iti vṛndāvanakāvyaṃ samāptaṃ || || bhadram astu || (fol. 9v6)
Microfilm Details
Reel No. A 395/24
Date of Filming 16-07-1972
Exposures 9
Remarks Fol. 5 has been filmed twice.
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 16-11-2003